B 125-2 Tārārahasyavṛtti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 125/2
Title: Tārārahasyavṛtti
Dimensions: 30 x 11 cm x 81 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5120
Remarks:


Reel No. B 125-2 MTM Inventory No.: 76893

Title Tārārahasyavṛtti

Author Śaṃkarācārya

Subject Tantra

Language Sanskrit

Text Features MTM contains Tārārahatyavṛtti, Bālātripurasundaryā paddhati and Vīrasādhana

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 11.0 cm

Folios 81

Lines per Folio 8–10

Foliation figures in middle right-hand marginof the verso

Place of Deposit NAK

Accession No. 5/5120

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurugaṇeśāya ||

bhavānyai namaḥ || ||

urjjitānandagahanāṃ sarvvadevasvarūpiṇīṃ |

parām vāgrūpiṇī (!) (2) vande mahānīlasarasvatīṃ ||

nīlatantraṃ mamādāya (!) siddhasārasvataṃ paraṃ |

vīratantraṃ matsyasūktaṃ gāndhārvvaṃ (!) pheravī(3)ratantrathā (!) ||

gurūṇāñ ca mataṃ jñātvā kṛtā śrīśaṃkarena (!) vai ||

sarvvāmnāyasaṃmataṃ vai tārārahasyavṛttikā || (fol. 1v1–3)

End

vadanti sudhiyo vṛkṣaṃ nitya varṃṇamayaṃ priye ||

samvinmaya mahābī(5)jaṃ vindunādamahāśiphaṃ (!) ||

pṛthivyaikṣaraśākhābhiḥ sarvāśā suci(dā)bhitaṃ (!) ||

sapā[[saṃ]] (!) kṣarapātreś (!) ca saṃcchodita (!) jagattrayaṃ ||

vahni(6)varṇāṅkulaiddīptaṃ (!) ratnair iva suradrumaḥ | marudaṃ tula- (fol. 76v4–6)

«Sub-colophon:»

iti tārārahasyavṛttau homanirṇṇayo nāma trayodaśaḥ paṭalaḥ || 13  || (fol. 73r9)

Microfilm Details

Reel No. B 125/2

Date of Filming 11-10-1971

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 15v–17r, text is in exp. 3– 79 foliated 1–76

Catalogued by MS

Date 20-04-2007

Bibliography